Yoga Sutra 2.28. This sutra is the long awaited introduction to the limbs of yoga. A pivotal moment in the text!
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam ॥31॥
वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥
vitarka-bādhane pratiprakṣa-bhāvanam ॥33॥
यम नियमाअसन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥
yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-'ṣṭāvaṅgāni ॥29॥