The Yoga Sūtra of Patañjali

The Yoga Sūtra of Patañjali

2 Seasons

a verse by verse discussion of one of the most important texts for yoga practitioners everywhere. Patañjali Yoga Sutram is a highly regarded text encompassing 4 chapters on the state of yoga, the practice of yoga, benefits and cautions of the yoga path and the ultimate aim of abiding peace. Studying this text is an enormous support to our continued practice.

Subscribe Share
The Yoga Sūtra of Patañjali
  • Yoga Sūtra 2.1

    Episode 1

    तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥१॥
    tapaḥ svādhyāy-eśvarapraṇidhānāni kriyā-yogaḥ ॥1॥

  • Yoga Sūtra 2.2

    Episode 2

    समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥
    samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca ॥2॥

  • Yoga Sūtra 2.3

    Episode 3

    अविद्याअस्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥
    avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ ॥3॥

  • Yoga Sūtra 2.4

    Episode 4

    अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
    avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām ॥4॥

  • Yoga Sūtra 2.5

    Episode 5

    अनित्याअशुचिदुःखानात्मसु नित्यशुचिसुखाअत्मख्यातिरविद्या ॥५॥
    anityāśuci-duḥkhānātmasu nitya-śuci-sukhātmakhyātir-avidyā ॥5॥

  • Yoga Sūtra 2.8

    Episode 6

    दुःखानुशयी द्वेषः ॥८॥
    duḥkha-anuśayī dveṣaḥ ॥8॥

  • Yoga Sūtra 2.9

    Episode 7

    स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः ॥९॥
    svarasvāhi viduṣo-'pi samārūḍho-'bhiniveśaḥ ॥9॥

  • Yoga Sutra 2.12

    Episode 8

    क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
    kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ ॥12॥

  • Yoga Sūtra 2.13

    Episode 9

    सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
    sati mūle tadvipāko jātyāyur-bhogāḥ ॥13॥

  • Yoga Sutra 2.18

    Episode 10

    प्रकाशक्रियास्थितिशीलं भूतेन्द्रियाअत्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥
    prakāśa-kriyā-sthiti-śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dr̥śyam ॥18॥

  • Yoga Sūtra 2.19

    Episode 11

    विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥१९॥
    viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇaparvāṇi ॥19॥

  • Yoga Sūtra 2.22

    Episode 12

    कृतार्थं प्रतिनष्टंअप्यनष्टं तदन्य साधारणत्वात् ॥२२॥
    kr̥tārthaṁ pratinaṣṭaṁ-apy-anaṣṭaṁ tadanya sādhāraṇatvāt ॥22॥

  • Yoga Sutra 2.23

    Episode 13

    स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः ॥२३॥
    svasvāmi-śaktyoḥ svarūpoplabdhi-hetuḥ saṁyogaḥ ॥23॥

  • Yoga Sutra 2.24

    Episode 14

    तस्य हेतुरविद्या ॥२४॥
    tasya hetur-avidyā ॥24॥

  • Yoga Sutra 2.25

    Episode 15

    तदभाबात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
    tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam ॥25॥

  • Yoga Sutra 2.26

    Episode 16

    विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
    viveka-khyātir-aviplavā hānopāyaḥ ॥26॥

  • Yoga Sutra 2.27

    Episode 17

    तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥
    tasya saptadhā prānta-bhūmiḥ prajña ॥27॥

  • Yoga Sutra 2.28

    Episode 18

    Yoga Sutra 2.28. This sutra is the long awaited introduction to the limbs of yoga. A pivotal moment in the text!

  • Yoga Sūtra 2.31

    Episode 19

    जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
    jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam ॥31॥

  • Yoga Sūtra 2.33

    Episode 20

    वितर्कबाधने प्रतिप्रक्षभावनम् ॥३३॥
    vitarka-bādhane pratiprakṣa-bhāvanam ॥33॥

  • Yoga Sūtra 2.29

    Episode 21

    यम नियमाअसन प्राणायाम प्रत्याहार धारणा ध्यान समाधयोऽष्टावङ्गानि ॥२९॥

    yama niyama-āsana prāṇāyāma pratyāhāra dhāraṇā dhyāna samādhayo-'ṣṭāvaṅgāni ॥29॥

  • Yoga Sūtra 2.30

    Episode 22

    अहिंसासत्यास्तेय ब्रह्मचर्यापरिग्रहाः यमाः ॥३०॥
    ahiṁsā-satya-asteya brahmacarya-aparigrahāḥ yamāḥ ॥30॥

  • Yoga Sūtra 2.32

    Episode 23

    शौच संतोष तपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥३२॥
    śauca saṁtoṣa tapaḥ svādhyāy-eśvarapraṇidhānāni niyamāḥ ॥32॥

  • Yoga Sūtra 2.34

    Episode 24

    वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहाअपूर्वका मृदुमध्य अधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिप्रक्षभावनम् ॥३४॥
    vitarkā hiṁsādayaḥ kr̥ta-kārita-anumoditā lobha-krodha-moha-āpūrvakā mr̥du-madhya adhimātrā duḥkha-ajñāna-ananta-phalā iti pratiprakṣa-bhāvanam ॥34॥