कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥
kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ ॥43॥
स्वाध्यायादिष्टदेवता संप्रयोगः ॥४४॥
svādhyāyād-iṣṭa-devatā saṁprayogaḥ ॥44॥
The boons of Self-Study
प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥४७॥
prayatna-śaithilya-ananta-samāpatti-bhyām ॥47॥
ततो द्वङ्द्वानभिघातः ॥४८॥
tato dvaṅdva-an-abhighātaḥ ॥48॥