समाधिभावनार्थः क्लेश तनूकरणार्थश्च ॥२॥
samādhi-bhāvana-arthaḥ kleśa tanū-karaṇa-arthaś-ca ॥2॥
अविद्याअस्मितारागद्वेषाभिनिवेशः क्लेशाः ॥३॥
avidyā-asmitā-rāga-dveṣa-abhiniveśaḥ kleśāḥ ॥3॥
अविद्या क्षेत्रमुत्तरेषाम् प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥४॥
avidyā kṣetram-uttareṣām prasupta-tanu-vicchinn-odārāṇām ॥4॥
अनित्याअशुचिदुःखानात्मसु नित्यशुचिसुखाअत्मख्यातिरविद्या ॥५॥
anityāśuci-duḥkhānātmasu nitya-śuci-sukhātmakhyātir-avidyā ॥5॥