स्वस्वामिशक्त्योः स्वरूपोप्लब्धिहेतुः संयोगः ॥२३॥
svasvāmi-śaktyoḥ svarūpoplabdhi-hetuḥ saṁyogaḥ ॥23॥
तस्य हेतुरविद्या ॥२४॥
tasya hetur-avidyā ॥24॥
तदभाबात्संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥२५॥
tad-abhābāt-saṁyoga-abhāvo hānaṁ taddr̥śeḥ kaivalyam ॥25॥
विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
viveka-khyātir-aviplavā hānopāyaḥ ॥26॥