विवेकख्यातिरविप्लवा हानोपायः ॥२६॥
viveka-khyātir-aviplavā hānopāyaḥ ॥26॥
तस्य सप्तधा प्रान्तभूमिः प्रज्ञ ॥२७॥
tasya saptadhā prānta-bhūmiḥ prajña ॥27॥
Yoga Sutra 2.28. This sutra is the long awaited introduction to the limbs of yoga. A pivotal moment in the text!
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमामहाव्रतम् ॥३१॥
jāti-deśa-kāla-samaya-anavacchinnāḥ sārvabhaumā-mahāvratam ॥31॥