शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
śaucāt svāṅga-jugupsā parairasaṁsargaḥ ॥40॥
Cleanliness as a basic tenet of personal development. Clear out the clutter to make space for clarity!
सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयाअत्मदर्शन योग्यत्वानि च ॥४१॥
sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca ॥41॥
Yoga Sūtra 2.41 expands upon the practice of saucha in thoughts and in deeds.
संतोषातनुत्तमस्सुखलाभः ॥४२॥
saṁtoṣāt-anuttamas-sukhalābhaḥ ॥42॥
On the second Niyama: Santosha or Contentment as a practice to bring a peaceful mental space.
कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥
kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ ॥43॥