Live stream preview
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
śaucāt svāṅga-jugupsā parairasaṁsargaḥ ॥40॥
Cleanliness as a basic tenet of personal development. Clear out the clutter to make space for clarity!
Up Next in Sadhana Pada
- 
  Yoga Sūtra 2.41सत्त्वशुद्धिः सौमनस्यैकाग्र्येन्द्रियजयाअत्मदर्शन योग्यत्वानि च ॥४१॥ 
 sattva-śuddhiḥ saumanasya-ikāgry-endriyajaya-ātmadarśana yogyatvāni ca ॥41॥Yoga Sūtra 2.41 expands upon the practice of saucha in thoughts and in deeds. 
- 
  Yoga Sūtra 2.42संतोषातनुत्तमस्सुखलाभः ॥४२॥ 
 saṁtoṣāt-anuttamas-sukhalābhaḥ ॥42॥On the second Niyama: Santosha or Contentment as a practice to bring a peaceful mental space. 
- 
  Yoga Sūtra 2.43कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥४३॥ 
 kāyendriya-siddhir-aśuddhi-kṣayāt tapasaḥ ॥43॥
 
 
           
          