दुःखानुशयी द्वेषः ॥८॥
duḥkha-anuśayī dveṣaḥ ॥8॥
स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः ॥९॥
svarasvāhi viduṣo-'pi samārūḍho-'bhiniveśaḥ ॥9॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥
kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ ॥12॥
सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥
sati mūle tadvipāko jātyāyur-bhogāḥ ॥13॥