Live stream preview
स्वरस्वाहि विदुषोऽपि समारूढोऽभिनिवेशः ॥९॥
svarasvāhi viduṣo-'pi samārūḍho-'bhiniveśaḥ ॥9॥
Up Next in Sadhana Pada
- 
  Yoga Sutra 2.12क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥१२॥ 
 kleśa-mūlaḥ karma-aśayo dr̥ṣṭa-adr̥ṣṭa-janma-vedanīyaḥ ॥12॥
- 
  Yoga Sūtra 2.13सति मूले तद्विपाको जात्यायुर्भोगाः ॥१३॥ 
 sati mūle tadvipāko jātyāyur-bhogāḥ ॥13॥
- 
  Yoga Sutra 2.18प्रकाशक्रियास्थितिशीलं भूतेन्द्रियाअत्मकं भोगापवर्गार्थं दृश्यम् ॥१८॥ 
 prakāśa-kriyā-sthiti-śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dr̥śyam ॥18॥
 
 
           
          