अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥३७॥
asteya-pratiṣṭhāyāṁ sarvaratn-opasthānam ॥37॥
On the practice of non-stealing
ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ॥३८॥
brahma-carya pratiṣṭhāyāṁ vīrya-lābhaḥ ॥38॥
"the truth of excess and moderation"
अपरिग्रहस्थैर्ये जन्मकथंता संबोधः ॥३९॥
aparigraha-sthairye janma-kathaṁtā saṁbodhaḥ ॥39॥
recognizing and living from abundance...
शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥४०॥
śaucāt svāṅga-jugupsā parairasaṁsargaḥ ॥40॥
Cleanliness as a basic tenet of personal development. Clear out the clutter to make space for clarity!